Top
Blog & Articles

क्या संस्कृत पढ़नेसे अर्थार्जन नहीं हो सकता ?


समाज में एक भ्रम फैलाया गया है कि संस्कृत पढ़ने से छात्र अर्थार्जन नहीं कर सकता | उसे केवल शिक्षक बनना पड़ता है या पुरोहित | मेरा इसप्रकार की धारणा रखनेवालों से प्रश्न है कि जो संस्कृतेतर छात्र B.A., B.Com, B.Sc. होते है उनके लिए कौनसी नौकरी बाट जोह रही है ?

हमारे देश में स्नातक उपाधी को आधारभूत उपाधी माना जाता है | उसकी प्राप्ति के पश्चात् आप प्रतियोगी परीक्षा उत्तीर्ण कर नौकरी पा सकते है | जो संस्कृत विषय लेकर स्नातक बनते है उनके लिए किस प्रतियोगी परीक्षा का द्वार बंद है ? उत्तर आयेगा किसीका नहीं | स्नात ...........


  • By : श्रीश देवपुजारी, महामंत्री संस्कृतभारती |
  • 2019-09-27 10:11:29

  • Preview

शास्त्रिमहोदयस्य लेखाः
आप्तता (लेखनम् डिसेम्बर् १९९४))
अस्ति किञ्चित् चिन्त्यम् (अगस्ट् २०१५)
दुर्गमपथे संस्कृतम् (जुलै २०१५)
के कुर्युः? (फेब्रवरी २०१५)
अवसरस्य उपयोगः कथम्? (जनवरी २०१५)
उद्धरेदात्मनात्मानम् (जनवरी २०१४)
विद्वत्ता सक्रियता च (डिसेम्बर् २०१३)
यस्मान्नोद्विजते लोको लोकान्नोद्विजते च यः…(सप्टम्बर् २०१३)
अद्वेष्टा सर्वभूतानाम् (अक्टोबर् २०१२)
सन्तुष्टो येन केनचित् (अगस्ट् २०१२)
तुल्यनिन्दास्तुतिः (जुलै २०१२)
संस्कृतसाहित्योत्सवः (जून् २०१२)
इदानीं वा अवगम्यताम् ! (मे २०१२)
संस्कृतविकिपीडिया (मार्च् २०१२)
सुसम्पन्नं विश्वसंस्कृतसम्मेलनम् (फेब्रवरी २०१२)
परिवर्तेत, परिवर्तयेत च (सप्टम्बर् २०११)
चयनाय कल्पद्वयम् (अगस्ट् २०११)
समस्यायाः मूलम् अवगम्यताम् (मे २०११)
पठ्यतां, पाठ्यतां च (एप्रिल् २०११)
पुस्तकमेलातः पाठाः (मार्च् २०११)
त्रिंशति वर्षेषु त्रिंशत् उपलब्धयः (जनवरी २०११)
शिक्षायाः अधिकारस्य अधिनियमः संस्कृतं च (अक्टोबर् २०१०)
विश्वसंस्कृतपुस्तकमेलाविषये... (जुलै २०१०)
जनगणना २०११ (मे २०१०)
संस्कृतपुस्तकमेलः (एप्रिल् २०१०)
भाषाव्युत्पत्तियोजना (मार्च् २०१०)
शास्त्रसंरक्षणाय योजनात्रयम् (फेब्रवरी २०१०)
शिक्षकाधीनं संस्कृतम् (डिसेम्बर् २००९)
गम्यतां, जगत् आलिङ्ग्यताम् (नवम्बर् २००९)
माध्यमानाम् उपयोगः (अक्टोबर् २००९)
सङ्ख्या उत स्तरः ? (अगस्ट् २००९)
प्रज्ञावादांश्च भाषसे (मे २००९)
संस्कृतज्ञेषु निवेदनम् (एप्रिल् २००९)
फलप्राप्तिपर्यन्तम्... (मार्च् २००९)
वरदानम् उत अभिशापः ! (फेब्रवरी २००९)
भाषाशुद्धिः अपि चिन्तनीया (जनवरी २००९)
अस्माकं श्रद्धाविश्वासौ स्याताम् (डिसेम्बर् २००८)
किम् एतैः प्रताडनैः न अलम् ? (नवम्बर् २००८)
भगवद्गीता शिक्षणकेन्द्रम् (अक्टोबर् २००८)
निमित्तमात्रं भव (सप्टम्बर् २००८)
अशोच्यान् अन्वशोचस्त्वम् (जुलै २००८)
मा ते सङ्गोऽस्त्वकर्मणि (जून् २००८)
समीक्षा योजना च (एप्रिल् २००८)
२००१ वर्षस्य जनगणना, संस्कृतं च (मार्च् २००८)
संस्कृतेन अनुवादः समयस्य आवश्यकता (अगस्ट् २००७)
संस्कृतशिक्षणकेन्द्रम् (जून् २००७)
संस्कृतभारतीकार्यं भवतः स्थाने अस्ति किम् ? (मे २००७)
महत्ता स्वनाम्नः लोपे (फेब्रवरी २००७)
प्रगतिपथे संस्कृतभारती (डिसेम्बर् २००६)
परिष्कारः (सप्टम्बर् २००६)
स्वस्य वाणी परिलक्ष्यताम् (अगस्ट् २००६)
ध्येयबद्धता (जुलै २००६)
जीवनकार्यम् (जून् २००६)
भाषाशिक्षणम् उत विषयशिक्षणम् ? (मे २००६)
मैत्रः कार्यवर्धनः (एप्रिल् २००६)
सावधानाः स्याम (मार्च् २००६)
`क्लासिकल् लांग्वेज्' लाभः उत हानिः ? (फेब्रवरी २००६)
दश अवधानकेन्द्राणि (डिसेम्बर् २००५)
दश कार्याणि (अक्टोबर् २००५)
अर्पितमेतत् जीवनपुष्पम् (सप्टम्बर् २००५)
प्रकोपे सावधानाः ! सम्मोहे सावधानाः !! (अगस्ट् २००५)
पारस्परिकं सामञ्जस्यम् (जुलै २००५)
दश प्रश्नाः (मार्च् २००५)
अहङ्कारमीमांसा (फेब्रवरी २००५)
शतहस्त समाहर सहस्रहस्त संकिर (जनवरी २००५)
`अहं' सज्जनः, उत परिणामकारी ? (डिसेम्बर् २००४)
उत्तिष्ठत ! मा स्वप्त !! (नवम्बर् २००४)
संस्कृतमातृभाषिपरम्परा (अक्टोबर् २००४)
श्रेष्ठाय कार्याय श्रेष्ठः समयः (सप्टम्बर् २००४)
संस्कृतप्रधानं जीवनम् (अगस्ट् २००४)
शोकः श्लोकत्वमागच्छेत् ! (जुलै २००४)
किमर्थं संस्कृतभारती? (जून् २००४)
मूलभूतं कार्यम् ! (एप्रिल् २००४)
`मेकाले'मानसिकतायाः बहिः आगच्छेम (मार्च् २००४)
इत्थं कार्यं करोति संस्कृतभारती (डिसेम्बर् २००३)
अम्बेडकरः संस्कृतेन भाषते स्म !(जून् २००३)
सिषाधयिषा (मे २००३)
विस्तारकाः भवन्तु (एप्रिल् २००३)
शरीरं न, आनुकूल्यं न, इच्छाशक्तिः साधयति (एप्रिल् २००३)
साधयतु अथवा विनश्यतु (मार्च् २००३)
परिवर्तनम् ! (जनवरी २००३)
सन्निहिता काचित् विपद् (डिसेम्बर् २००२)
एवं भवतु संस्कृतसप्ताहः (अगस्ट् २००२)
कालः परिस्रवति हस्तात् ! (फेब्रवरी २००२)
सर्वेषां संस्कृतशिक्षणाय संस्कृतज्ञानां सञ्जीकरणम् (जनवरी २००२)
संस्कृतं - स्वॉट् असेसमेण्ट् - भागः-२ (डिसेम्बर् २००१)
संस्कृतं - स्वॉट् असेसमेण्ट् - भागः-१ (नवम्बर् २००१)
धियः स हि नः प्रेरयेत् ! (अक्टोबर् २००१)
वयं संस्कृतज्ञाः खलु !! (सप्टम्बर् २००१)
केन्द्रशासनेन घोषितः संस्कृतसप्ताहः (अगस्ट् २००१)
आरप्स्यन्ते बहूनि सरलसंस्कृतसम्भाषणकेन्द्राणि (मे २००१)
जनगणतिः संस्कृतं च (जनवरी २००१)
देहलीपत्रम् (अक्टोबर् १९९९)
संस्कृतविकासाय व्यक्तिविकासः (सप्टम्बर् १९९९)
संस्कृतवर्षे संस्कृतदिनम् (जुलै १९९९)
क्रियाशीलेषु सत्सु ! (जून् १९९९)
देहल्यां सम्भाषण-प्रशिक्षण-केन्द्रम् (मे १९९९)
प्रश्नः - अस्माकं दृष्ट्याः (मे १९९९)
सम्प्रश्नः (एप्रिल् १९९९)
सम्प्रश्नः (मार्च् १९९९)
संस्कृतवर्षम् - दैवदत्तः अवसरः (फेब्रवरी १९९९)
सम्प्रश्नः (जनवरी १९९९)
पाण्डित्यस्य अपरः निकषः (डिसेम्बर् १९९८)
एवं स्युः संस्कृतच्छात्राः (अक्टोबर् १९९८)
संस्कृतगृहम् (मे १९९८)
चङ्कमणात् सङ्क्रमणम् (मार्च् १९९८)
बिन्दुभिः सिन्धुः (फेब्रवरी १९९८)
संस्कृतवर्षम् (मार्च् १९९७)
गभीरः प्रश्नः (जनवरी १९९७)
संस्कृतस्य नवोत्थानाय सहस्रशिक्षकयोजना (डिसेम्बर् १९९६)
संस्कृतद्वारा समरसतायाः आग्रही आसीत् पूज्यबाळासाहेबः (अगस्ट् १९९६)
गन्तव्यः मार्गः (जुलै १९९६)
उदिता संस्कृतभारती (जून् १९९६)
मौनम् (कथा (जनवरी १९९५))
आप्तता (नवम्बर् १९९४)
करिष्ये वचनं तव  (कथा  (अक्टोबर् १९९४))
आप्तता (लेखनम् (अक्टोबर् १९९४) )
 ##संस्कृतसप्ताहप्रचाराभियानम् ३१ जुलैतः दि. ६ ऑगस्ट,  ##युरेका सायन्स क्लब तथा संस्कृतभारतीद्वारा छात्रवर्ग ,  ##आदिकवि-वाल्मीकि-जयन्ती-कार्यक्रमः,  ##महर्षी वाल्मीकी जयंती,  ##विश्वसम्मेलनम्,  ## कश्मीर की विद्वत्परम्परा संगोष्ठी कानपुर,  ##KNOW THE PATANJALI’S IDEAL!,  ##गुजरातविश्वविद्यालये सम्पन्ना “भविष्याय संस्कृतम्” इति राष्ट्रियसङ्गोष्ठी,  ##देहल्यां संस्कृतभारत्याः अन्ताराष्ट्रियकार्यालयस्य शिलान्यासः भूमिपूजनं च जातम्,  ##देहल्यां प्रान्तसंस्कृतसम्मेलनस्य सिद्धतायां संलग्नाः कार्यकर्तारः,