Top
वार्तानां पूर्वावलोकनम्

क्षेत्रीयः आवासीयः संस्कृत-प्रशिक्षण-वर्गः २०१८
नमो नमः
संस्कृतभारती विश्वव्यापी युवा संघटनम् अस्ति । संस्कृतस्य प्रचार-प्रसारं च अस्य मूलकार्यम् अस्ति ।
संस्कृतस्य प्रशिक्षणाय अस्मिन् वर्षे क्षेत्रीयः ग्रीष्मकालीनः आवासीयः संस्कृत-प्रशिक्षण-वर्गः २२ मईतः ३ जूनपर्यन्तं कानपुरमहानगरे उत्तरप्रदेशे भविष्यति । प्रशिक्षणवर्गस्य भागद्वयं भविष्यति -
1 - भाषायाः सम्वर्धनाय "भाषा-बोधन-वर्गः"
2- समाजे सर्वत्र संस्कृतं पाठयितुं समर्पित-नूतन-शिबिररचालक-निर्मातुं च "शिबिर-चालक-प्रशिक्षण-वर्गः" ।
वर्गे २२ मई अपराह्नपर्यन्तम् अवश्यमेव प्राप्तव्यं विलम्बेन प्रवेशः न भविष्यति । इच्छुकाः शिक्षार्थिनः शिक्षकाः कार्यकर्तारश्च शीघ्रमेव आवेदनं कुर्वन्तु सीमितस्थानम् अस्ति ।

वर्गावधिः २२ मई - ३ जून २०१८ पर्यन्तम् ।
वर्गस्थानम् --- सरस्वती विद्या मन्दिर इंटर कालेज गोविन्द नगर कानपुर उ0प्र0 ।

वर्गशुल्कम् - 600/₹

आयोजिका--संस्कृतभारती पूर्वी-उत्तरप्रदेशक्षेत्रम्
अधिकविवरणाय सम्पर्कसूत्राणि
आचार्य चन्द्रप्रकाश जी ( कानपुरप्रान्तमन्त्री )९४१५४८४३४५
श्री प्रकाश जी ( कानपुरप्रान्त-सङ्घटनमन्त्री )७३७६८१२५९५
अणुसङ्केतः(email id)-samskritamkanpur@gmail.com
.


  • द्वारा स्थापितम् - कानपुरम्
  • |
  • 19-05-2018
  • |
नवीनतमवार्ताः
 ##संस्कृतसप्ताहप्रचाराभियानम् ३१ जुलैतः दि. ६ ऑगस्ट,  ##युरेका सायन्स क्लब तथा संस्कृतभारतीद्वारा छात्रवर्ग ,  ##आदिकवि-वाल्मीकि-जयन्ती-कार्यक्रमः,  ##महर्षी वाल्मीकी जयंती,  ##विश्वसम्मेलनम्,  ## कश्मीर की विद्वत्परम्परा संगोष्ठी कानपुर,  ##KNOW THE PATANJALI’S IDEAL!,  ##गुजरातविश्वविद्यालये सम्पन्ना “भविष्याय संस्कृतम्” इति राष्ट्रियसङ्गोष्ठी,  ##देहल्यां संस्कृतभारत्याः अन्ताराष्ट्रियकार्यालयस्य शिलान्यासः भूमिपूजनं च जातम्,  ##देहल्यां प्रान्तसंस्कृतसम्मेलनस्य सिद्धतायां संलग्नाः कार्यकर्तारः,