Top
वार्तानां पूर्वावलोकनम्

संस्कृतसप्ताहः
अस्यां पाठशालायां २३/०८/२०१८ दिनाङ्के श्रीमन्तः. म. घ. च. शिवलिङ्गशिवाचार्याः हेणगापु एतेषां सानिध्ये संस्कृतोत्सवकार्यक्रमः अभवत् । स्वंस्कृतभाषा एकस्य प्रान्तस्य भाषा न अपि तु विश्वस्य भाषा भवेदिति आशिर्वचोभिः संस्कृतस्य महिमानं अवर्नयत् । एवमेव कार्यक्रमे उपस्थिताः श्री. म. घ रुद्रमनि शिवाचार्याः चन्धोळि एते वेदागमानां महत्त्वं विवरितवन्तः । अस्याः पाठशालायाः मुख्योपाध्यायः श्री. सि. सि. हिरेमठः संस्कृतभाषा सर्वासां भाषाणां जननी वर्तते इति प्रबोधयत् । संस्कृतभारत्याः विजयनगरविभागसंयोजकः श्री. बि. एस्. बासुरु विदेशेषु विशिष्य जर्मन् लण्डन् अमेरिकादिषु संस्कृताध्ययनं जनाः कुर्वन्ति इति अवदत् । कार्यक्रमे श्री.एम्. ए हिरेवडेयर पाठशालायाः सहशिक्षकः श्री. वि. एस्. बङ्कापुरः पर्वत देवः पाठसालयाः विद्यार्थिनः च सर्वे उपस्थिताः आसन् ।.


  • द्वारा स्थापितम् - उत्तरकर्णाटक
  • |
  • 28-08-2018
  • |
नवीनतमवार्ताः
 ##संस्कृतसप्ताहप्रचाराभियानम् ३१ जुलैतः दि. ६ ऑगस्ट,  ##युरेका सायन्स क्लब तथा संस्कृतभारतीद्वारा छात्रवर्ग ,  ##आदिकवि-वाल्मीकि-जयन्ती-कार्यक्रमः,  ##महर्षी वाल्मीकी जयंती,  ##विश्वसम्मेलनम्,  ## कश्मीर की विद्वत्परम्परा संगोष्ठी कानपुर,  ##KNOW THE PATANJALI’S IDEAL!,  ##गुजरातविश्वविद्यालये सम्पन्ना “भविष्याय संस्कृतम्” इति राष्ट्रियसङ्गोष्ठी,  ##देहल्यां संस्कृतभारत्याः अन्ताराष्ट्रियकार्यालयस्य शिलान्यासः भूमिपूजनं च जातम्,  ##देहल्यां प्रान्तसंस्कृतसम्मेलनस्य सिद्धतायां संलग्नाः कार्यकर्तारः,