Top
वार्तानां पूर्वावलोकनम्

संस्कृतभारती-दिव्यज्योतिजागृतिसंस्थानद्वारा सम्भाषणशिबिराणि
संस्कृतभारती-दिव्यज्योतिजागृतिसंस्थानयोः संयुक्ततत्वाधाने देहल्यां १६/०६/२०१८ तः २५/०६/२०१८ यावत् संस्कृत-सम्भाषणशिबिराणि भविष्यन्ति ।
१. पीतमपुरा - प्लॉट न०-३ पॉकेट- ओ.सी.एफ़ पुष्पाञ्जलि एन्क्लेव पीतमपुरा एक्सटैंशन दिल्ली-११००३४ समयः - प्रातः १० वादनात् मध्याह्ने १२ वादनयावत् सायंकाले ०६ वादनात् रात्रौ ८ वादनयावत्
२. नेहरु प्लेस - सी-७४ए कालका जी कालकाजी पुलिस स्टेशन के पास नई दिल्ली- ११००१९ समयः - प्रातः ७ वादनात् ९ वादनयावत् प्रातः १० वादनात् मध्याह्ने १२ वादनयावत् सायंकाले ०७ वादनात् रात्रौ ९ वादनयावत्
३. द्वारका - ई-१२१-१२२ महालक्ष्मी अपार्टमैण्ट के सामने सैक्टर्-१ द्वारका नई दिल्ली-११००४५ समयः - प्रातः १० वादनात् मध्याह्ने १२ वादनयावत् सायंकाले ०६ वादनात् रात्रौ ८ वादनयावत्.


  • द्वारा स्थापितम् - देहली
  • |
  • 14-06-2018
  • |
नवीनतमवार्ताः
 ##संस्कृतसप्ताहप्रचाराभियानम् ३१ जुलैतः दि. ६ ऑगस्ट,  ##युरेका सायन्स क्लब तथा संस्कृतभारतीद्वारा छात्रवर्ग ,  ##आदिकवि-वाल्मीकि-जयन्ती-कार्यक्रमः,  ##महर्षी वाल्मीकी जयंती,  ##विश्वसम्मेलनम्,  ## कश्मीर की विद्वत्परम्परा संगोष्ठी कानपुर,  ##KNOW THE PATANJALI’S IDEAL!,  ##गुजरातविश्वविद्यालये सम्पन्ना “भविष्याय संस्कृतम्” इति राष्ट्रियसङ्गोष्ठी,  ##देहल्यां संस्कृतभारत्याः अन्ताराष्ट्रियकार्यालयस्य शिलान्यासः भूमिपूजनं च जातम्,  ##देहल्यां प्रान्तसंस्कृतसम्मेलनस्य सिद्धतायां संलग्नाः कार्यकर्तारः,