
बरगड़जनपदे गीताजयन्ती पालनमभवत्..
बरगड़जनपदे गीताजयन्ती श्रीमद्भगवद्गीता भारतीयसंस्कृतौ महन्महत्त्वम् आवहति । सर्वासाम् उपनिषदां सारः गीतायां वर्णितः अस्ति । गीतायाः भाषा संस्कृतम् । सरलसंस्कृतेन गीतायाः रचना अभवत् अतः सर्वे अपि जनाः गीतायाः सामान्येन अभ्यासेन गीताश्लोकानाम् उच्चारणं कर्तुं शक्नुवन्ति । अतः जनानां संस्कृतं प्रति गीतां च प्रति अभिरुचेः वर्धनार्थं संस्कृतभारती विविधान् प्रयासान् कुर्वती अस्ति । संस्कृतभारती, बरगड़जनपदपक्षतः गीताजयन्ती पालनमभवत..
- Post By : Utkal
- 07-01-2024

देवगड़जनपदे गीताजयन्ती पालनमभवत्..
देवगड़जनपदे गीताजयन्ती श्रीमद्भगवद्गीता भारतीयसंस्कृतौ महन्महत्त्वम् आवहति । सर्वासाम् उपनिषदां सारः गीतायां वर्णितः अस्ति । गीतायाः भाषा संस्कृतम् । सरलसंस्कृतेन गीतायाः रचना अभवत् अतः सर्वे अपि जनाः गीतायाः सामान्येन अभ्यासेन गीताश्लोकानाम् उच्चारणं कर्तुं शक्नुवन्ति । अतः जनानां संस्कृतं प्रति गीतां च प्रति अभिरुचेः वर्धनार्थं संस्कृतभारती विविधान् प्रयासान् कुर्वती अस्ति । देवगडजनपदस्य तेलेईबणीखण्डस्य लम्बुडुराग्रामे स..
- Post By : Utkal
- 07-01-2024

संस्कृतभारत्या: अखिलभारतमन्त्री डाँ.प.नन्दकुम..
संस्कृतभारत्या: अखिलभारतमन्त्री डाँ.प.नन्दकुमारमहोदयस्य व्रह्मपुरे प्रवास: तथा च कार्यकर्तुभि: सह मेलनम् । दिसंबरमासस्य षष्ठदिनांके अखिलभारतमन्त्री डाँ.प.नन्दकुमारमहोदय (कन्धमाल) चकापादत: व्रह्मपुरम् आगत्य दक्षिणोत्कलस्य सर्वपुरातनसंस्कृतमहाविद्यालयस्याध्यक्ष: महन्त.हरिहरदासेन सह मिलित्वा संस्कृतमहाविद्यालयानां विकासविषये चर्चां कृतवान् । तदनु सायंकाले सायंकाले संस्कृतभारत्या: कार्यकर्तुणां किं प्रत्यहकार्यं भवति तस्मिन् ..
- Post By : Utkal
- 07-01-2024

संस्कृतभारतीगञ्जमशाखापक्षत: गीताजयन्ती..
संस्कृतभारतीगञ्जमशाखापक्षत: २४.१२.२०२३ दिनाङ्के गीताजयन्ती पालनमभवत् । अस्मिन् कार्यक्रमे श्रीमद्भागवतगीतायाः १८ अध्यायानां पारायाणमभवत् । अस्मिन् कार्यक्रमे ६० परिवारस्य जना: , संस्कृतभारती , उत्कलप्रान्तस्य प्रान्तसंपर्क: लडुकिशोरसावतवर्या: उपस्थिताः आसन्। अस्मिन् कार्यक्रमे संस्कृतभारत्याः गञ्जमशाखायाः बहवः कार्यकर्तारः उपस्थिताः आसन्, श्रीमद्भागवतगीतां पारायणं कृतवन्तः ।..
- Post By : Utkal
- 07-01-2024

देवगड़जनपदे गीतास्वाध्यायकेन्द्रम्..
श्रीमद्भगवद्गीता भारतीयसंस्कृतौ महन्महत्त्वम् आवहति । सर्वासाम् उपनिषदां सारः गीतायां वर्णितः अस्ति । गीतायाः भाषा संस्कृतम् । सरलसंस्कृतेन गीतायाः रचना अभवत् अतः सर्वे अपि जनाः गीतायाः सामान्येन अभ्यासेन गीताश्लोकानाम् उच्चारणं कर्तुं शक्नुवन्ति । अतः जनानां संस्कृतं प्रति गीतां च प्रति अभिरुचेः वर्धनार्थं संस्कृतभारती विविधान् प्रयासान् कुर्वती अस्ति । देवगडजनपदस्य तेलेईबणीखण्डस्य लम्बुडुराग्रामे संस्कृतभारती, देवगड़पक्षत..
- Post By : Utkal
- 22-11-2023

गीतापारायणम् -2..
श्रीमद्भगवद्गीता भारतीयसंस्कृतौ महन्महत्त्वम् आवहति । सर्वासाम् उपनिषदां सारः गीतायां वर्णितः अस्ति । गीतायाः भाषा संस्कृतम् । सरलसंस्कृतेन गीतायाः रचना अभवत् अतः सर्वे अपि जनाः गीतायाः सामान्येन अभ्यासेन गीताश्लोकानाम् उच्चारणं कर्तुं शक्नुवन्ति । अतः जनानां संस्कृतं प्रति गीतां च प्रति अभिरुचेः वर्धनार्थं संस्कृतभारती विविधान् प्रयासान् कुर्वती अस्ति । तेषु प्रयासेषु अस्ति अन्यतमः प्रयासः गीतापारायणकेन्द्रं नाम । शनिवासरे 11/..
- Post By : Utkal
- 14-11-2023

गीतापारायणम् - 1..
श्रीमद्भगवद्गीता भारतीयसंस्कृतौ महन्महत्त्वम् आवहति । सर्वासाम् उपनिषदां सारः गीतायां वर्णितः अस्ति । गीतायाः भाषा संस्कृतम् । सरलसंस्कृतेन गीतायाः रचना अभवत् अतः सर्वे अपि जनाः गीतायाः सामान्येन अभ्यासेन गीताश्लोकानाम् उच्चारणं कर्तुं शक्नुवन्ति । अतः जनानां संस्कृतं प्रति गीतां च प्रति अभिरुचेः वर्धनार्थं संस्कृतभारती विविधान् प्रयासान् कुर्वती अस्ति । तेषु प्रयासेषु अस्ति अन्यतमः प्रयासः गीतापारायणकेन्द्रं नाम । शनिवासरे 04..
- Post By : Utkal
- 14-11-2023

सम्भषणशिबिरम्..
आगामी 15 अक्टुबर से 29 अक्टुबर तक दश दिवसीय संस्कृत सम्भाषण शिबिर का आयोजन किया गया है । यह शिबिर संपूर्ण निःशुल्क है । सभी संस्कृत को चाहने वालो संस्कृत प्रेमी इस शिबिर में भाग ले सकते हैं । वर्गस्थान - पतितपावन अकादमी हाई स्कूल समय - प्रातः 8 00 से 9 30 सम्पर्क संख्या - श्रीमान् शेषदेव मिश्र ( जिला संयोजक बलांगिर ) - 7978360434 श्रीमान् काह्ना बारिक ( विस्तारक ) - 8317483061..
- Post By : Utkal
- 11-10-2022

संस्कृतपरिचयवर्गः (आवासीयः)..
नमों नमः सर्वेभ्यः संस्कृतमित्रेभ्यः । आगामिनि 06.10.2022 दिनाङ्कतः 07.10.2022 पर्यन्तं पूजावकाशसमये संस्कृतभारती उत्कलप्रान्तद्वारा संस्कृतच्छात्राणां संस्कृतानुरागिणां कृते एकम् आवासीयवर्गम् आयोजयति । वर्गोऽयं सम्पूर्णः आवासीयः अस्ति । 06.10.2022 दिनाङ्के पूर्वाह्णे 10 00 वादनाभ्यन्तरे प्राप्तव्यम् । 07.10.2022 दिनाङ्के अपराह्णे 04 00 वादनानन्तरं वर्गस्थानं त्यक्तुं शक्यते । वर्गशुल्कः - 100/- (शतं रूप्यकाणि) 16 वयसः आरभ्यः 50 वयः पर्यन्तः सर्वेऽपि संस्कृतानु..
- Post By : Utkal
- 03-10-2022
प्रान्तसमेलनम् - 2022..
सर्वेभ्यः कार्यकर्तृभ्यः अभिनन्दनम् । वयम् आवर्षं संस्कृतमातुः सेवनं विविधकार्यक्रमाणां माध्यमेन कुर्वन्तः स्मः । स्वस्थानीयस्तरे विविधशैक्षणिकसामाजिककार्यक्रमाणाम् आयोजनं कृत्वा संस्कृतभाषायाः प्रचारे संलग्नाः स्मः । अस्मत्सदृशाः सहस्रशः जनाः स्वसमयप्रतिभादीनां समर्पणं कृत्वा संस्कृतं सेवमानाः सन्ति । कोरोनामहामारिकारणात् कार्यकर्तॄणां परस्परं मेलनम् अथवा प्रवासकरणम् अशक्यम् आसीत् परन्तु अधुना स्थितिः सम्यक् जायमाना ..
- Post By : Utkal
- 06-04-2022

आवासीयः प्रान्तीयः प्रबोधनवर्गः - 2021..
नमो नमः मित्राणि 2021 तमवर्षस्य डिसेम्बरमासस्य 25 26 27 28 29 दिनाङ्केषु एकः प्रान्तीयः प्रबोधनवर्गः समायोजितः संस्कृतभारती उत्कलप्रान्तेन । एषः वर्गः सम्पूर्णतया आवासीयः अस्ति । ये जनाः आनलाईनमाध्यमेन सम्भाषणशिबिरे अथवा भाषाबोधनवर्गे भागं गृहीतवन्तः तादृशानां कृते अत्र अवसरः अस्ति । समग्रप्रान्ततः प्रायः उपशतं शिक्षार्थिनः अत्र भागं स्वीकरिष्यन्ति । वर्गे सम्पूर्णं संस्कृतमयं वातावरणं भविष्यति । सरलसंस्कृतस्य अभ्यासः संस्कृतेन संस्..
- Post By : Utkal
- 22-12-2021

संस्कृतसम्भाषणशिबिरम्..
ସଂସ୍କୃତଭାରତୀ ଜଗତସିଂହପୁର ଜିଲ୍ଲା ପକ୍ଷରୁ ଦ୍ଵାଦଶ ଦିଵସୀୟ ସଂସ୍କୃତସମ୍ଭାଷଣ ଶିବିର ଆୟୋଜନ କରୁଛି । ଏହି ଶିବିର ଅନଲାଇନ ମାଧ୍ୟମରେ ଜୁଲାଇ ୩ ରୁ ୧୫ ପର୍ଯ୍ୟନ୍ତ ଅନୁଷ୍ଠିତ ହେବ । ଇଚ୍ଛୁକ ବ୍ୟକ୍ତି ବର୍ଗ ସଂଯୋଜକ ଶ୍ରୀ ରାଜେନ୍ଦ୍ର ପ୍ରସାଦ ବାରିକଙ୍କୁ ସମ୍ପର୍କ କରି ପାରିବେ । ଏହି ବର୍ଗ୍ରେ ଭାଗନେବା ପାଇଁ ବ୍ୟକ୍ତିଙ୍କ ବୟସ 16+ ହେବା ଆବଶ୍ୟକ । ସେ ଜଗତସିଂହପୁର ନିବାସୀ ହୋଇଥିବେ । ଏହି ବର୍ଗ ସମ୍ପୂର୍ଣ ନିଃଶୁଳ୍କ ଅଟେ । जुलैमासस्य ३ दिनाङ्कतः १५ दिनाङ्कपर्यन्तम् एकं सम्भाषणवर्गस्य आयोजनं कृतम् अस्ति । ..
- Post By : Utkal
- 05-07-2021
