Top
Samskrita Bharati - Gujrat
संस्कृतभारती - गुजरात
Media & News

E- Saṃskṛta sambhāṣaṇ karyakshala..

E- Saṃskṛta sambhāṣaṇ karyakshala (Spoken Sanskrit Training) from 27-07-2020 to 03-08-2020 everyday 4 00 pm to 5 00 pm under the joint aegis of Dr. Babasaheb Ambedkar Open University Ahmedabad and Sanskrit Bharati Gujarat is being conducted online. All Sanskrit learners and interested persons are requested to apply soon through the link given below and encourage other friends as well.....

  • Post By : Gujrat
  • 24-08-2021
Preview

E- Saṃskṛta sambhāṣaṇ karyakshala..

E- Saṃskṛta sambhāṣaṇ karyakshala (Spoken Sanskrit Training) from 27-07-2020 to 03-08-2020 everyday 4 00 pm to 5 00 pm under the joint aegis of Dr. Babasaheb Ambedkar Open University Ahmedabad and Sanskrit Bharati Gujarat is being conducted online. All Sanskrit learners and interested persons are requested to apply soon through the link given below and encourage other friends as well...

  • Post By : Gujrat
  • 28-07-2020
Preview

गुजरातविश्वविद्यालये सम्पन्ना “भविष्याय संस..

गुजरातविश्वविद्यालयस्य संस्कृतसम्भाषनकेन्द्रं संस्कृतभारती गुर्जरप्रान्तः संस्कृतसाहित्य-अकादमी गान्धिनगरम् इत्येतेषां संयुक्तोपक्रमेण विश्वविद्यालयस्य सभागारे ’भविष्याय संस्कृतम्’ इति विषयमाधारीकृत्य एकदिवसीयायाः राष्ट्रियसङ्गोष्ठ्याः आयोजनम् अभवत् । कार्यक्रमेऽस्मिन् श्रीमती अंजुशर्मा (अग्रसचीवः शिक्षणविभागः गुजरातसर्वकारः) मा. श्रीशः देवपूजारी (राष्ट्रियमहामन्त्री संस्कृतभारती) श्री भाग्येशः झा (सदस्यः तज्ज्ञस..

  • Post By : Gujrat
  • 24-11-2019
Preview

गांधीनगरविभागस्य अभ्यासवर्ग सोत्साहं सम्पन्..

संस्कृतभारती-गुजरातद्वारा सम्पूर्णगुजरातराज्ये अभ्यासवर्गा समायोज्यन्ते । अस्मिन् क्रमे 21-07-2019 दिनांके श्रीशक्तिपीठमन्दिर-गियोडस्य पावनपरिसरे गांधीनगरविभागीय अभ्यासवर्ग सोत्साहं सम्पन्न । अभ्यासवर्गेs स्मिन् गांधीनगर-साबरकांठा-अरवल्लीजनपदानां 38 कार्यकर्तृभि सह आहत्य पंचचत्वारिंशत् जना संस्कृतस्य संवर्धनाय प्रचार-प्रसाराय चिन्तनं कृतवन्त । अभ्यासवर्गे आगामिवर्षस्य करिष्यमाणकार्याणां योजना सामूहिकचिन्तनसहिता सिद्धा । प्..

  • Post By : Gujrat
  • 23-07-2019
Preview

नडियादविभागस्य अभ्यासवर्ग सोत्साहं सम्पन्न ..

संस्कृतभारती-गुजरातद्वारा सम्पूर्णगुजरातराज्ये अभ्यासवर्गा समायोज्यन्ते । अस्मिन् क्रमे 21-07-2019 दिनांके डाकोरे नडियादविभागीय अभ्यासवर्ग सोत्साहं सम्पन्न । अभ्यासवर्गेs स्मिन् आणंद-खेडा-पञ्चमहाल-महिसागर-दाहोदजनपदानां(१५ तालुका) ६२+२(प्रबन्धकौ) कार्यकर्तृभि सह आहत्य ६४(४९ भ्रातरः १५ भगिन्यः) जना संस्कृतस्य संवर्धनाय प्रचार-प्रसाराय चिन्तनं कृतवन्त । अभ्यासवर्गे आगामिवर्षस्य करिष्यमाणकार्याणां योजना सामूहिकचिन्तनसहिता सिद्धा । प..

  • Post By : Gujrat
  • 23-07-2019
Preview

भाषाबोधनवर्गाः..

संस्कृतं किमर्थम् इति सामान्यतः जनधारणा परन्तु अत्युष्णग्रीष्मकाले शतशः जनानां संस्कृताभ्यासः इति रोमाञ्चजनकः अनुभवः । संस्कृतभारती इति संस्थया प्रतिवर्षं प्रतिराज्यं समग्रे देशे ग्रीष्मकाले आवासीयवर्गाणाम् आयोजनं क्रियते । एतेषु वर्गेषु सहस्रशः जनाः उत्साहेन भागं वहन्ति। आश्चर्यमिदं यत् संस्कृतं पठितुं केवलं संस्कृतविषयं स्वीकृतवन्तः छात्राः एव न आगच्छन्ति परन्तु व्यवसायिकाः निवृत्ताः गृहिण्यः वैद्याः श्रमिकाः च आगच्छन्..

  • Post By : Gujrat
  • 31-05-2019
Preview

विद्वत्परिषत् द्वारा द्विदिवसीया राष्ट्रिय-स..

श्रीसोमनाथसंस्कृतविश्वविद्यालयः-सोमनाथं सरदारपटेलविश्वविद्यालयः-वल्लभविद्यानगरं विद्वत्परिषत्-संस्कृतभारती चेत्येतेषां संयुक्तोपक्रमेण द्विदिवसीया राष्ट्रीयसङ्गोष्ठी " संस्कृतवाङ्मये नगररचना" इति विषये मार्चमासस्य षड्-सप्तदिनाङ्कयोः भविष्यति । राष्ट्रीयसङ्गोष्ठी इयम् गुजरातस्य आणन्दजनपदे सरदारवल्लभपटेलविश्वविद्यालये समायोजिता भविष्यति । संस्कृतसाहित्ये वास्तुशास्त्रान्तर्गतं मानसारः मयमतम् समराङ्गणसूत्रधा..

  • Post By : Gujrat
  • 03-02-2019
Preview

IIT गान्धिनगरे संस्कृतसम्भाषणशिबिरम्..

गान्धिनगरस्य पालजग्रामे IIT इति भारतीय-प्राद्योगिकी-संस्थाने अक्टुबरमासस्य पञ्चविंशतिदिनाङ्कात् एकत्रिंशत्-दिनाङ्कपर्यन्तं संस्कृतसम्भाषणशिबिरं प्राचलत् । शिबिरेऽस्मिन् नैके छात्राः भागमवहन्। शिबिरस्य संयोजकौ हिमांशुः माना च आस्ताम् । शिबिरेऽस्मिन् गान्धिनगरस्य शिक्षिका ओजसीभगिनी पाठितवती।..

  • Post By : Gujrat
  • 01-11-2018
Preview

पुरुषोत्तममासे अत्युष्ण-तापमाने संस्कृत-आराध..

प्रतिवर्षमिव एतस्मिन् वर्षेऽपि ध्रांगध्रा-जनपदस्य श्रीस्वामिनारायण-संस्कारधाम-गुरुकुले संस्कृतभारतीद्वारा त्रिस्तरीयः आवासीयः वर्गः आयोजितः आसीत्। श्रीस्वामिनारायणसंस्कारधामगुरुकुलस्य पवित्रे सात्विके च वातावरणे अत्युष्ण-तापमाने त्रिवर्षतः पञ्चाशत्वर्षपर्यन्तं येषां वयः ते अत्रागत्य संस्कृतसाधनां कृतवन्तः। एतस्मिन् वर्गे नूतनानां संस्कृतसम्भाषण-इच्छुकानां कृते भाषाबोधनवर्गः संस्कृतसम्भाषणशीलानां कृते सम्भाषणशिबिर..

  • Post By : Gujrat
  • 21-10-2018
Preview

दाहोदनगरे जनपदसंस्कृतसम्मेलनं सम्पन्नम् ..

फरवरीमासस्य २७ दिनाङ्के गुजरातस्य  दाहोदनगरे जनपदसंस्कृतसम्मेलनं सम्पन्नम्  |  जिलामाध्यमिकशिक्षाधिकारी श्री बी.एम्.नीनामा जिलाप्राथमिकशिक्षाधिकारी श्री एन्.जी.व्यास: संस्कृतभारत्या: प्रान्तसङ्घटनमन्त्री श्री हिमाञ्जय: पालीवाल: च विशेषत: उपस्थाय दीपप्राकट्येन सम्मेलनस्य उद्घाटनम् अकुर्वन् |  नगरस्य लब्धप्रतिष्ठित: बुद्धिजीवी श्री शरद: देसाईमहोदय: सम्मेलनस्वागतसमिते: अध्यक्ष: आसीत्  तेन संस्कृतभाषया प्रास्ताविकभाषणं कृतम्  |
 ..

  • Post By : Gujrat
  • 21-10-2018
Preview

प्रान्तमन्त्रिणः प्रान्ताध्यक्षस्य प्रवासयो..

सङ्घटनं कार्यस्य मूलमस्ति। कार्यविस्तारः सङ्घटनस्य दृढीकरणं प्रवासेनैव भवति। अत एव गुजरातप्रान्तस्य प्रान्तमन्त्रिणः श्रीजयशङ्कररावलमहोदयस्य प्रान्ताध्यक्षस्य श्रीकृष्णप्रसादनिरौलामहोदयस्य प्रान्तप्रवासः आयोजितः अस्ति। प्रवासेऽस्मिन् कार्यकर्तृमेलनं सम्पन्नानां कार्यक्रमाणां मूल्याङ्कनं आयोजितानां कार्यक्रमाणां चर्चा सङ्घटनदृढीकरणाय मार्गदर्शनं चेत्यादयाः विषयाः भविष्यन्ति।..

  • Post By : Gujrat
  • 21-10-2018
Preview

अहमदाबादनगरे सम्पन्नं अभूतपूर्वं संस्कृतसम्..

गुजरातस्य अहमदाबादनगरे संस्कृतभारतीद्वारा विविधानां त्रयोदशसंस्थानां सहयोगेन संस्कृतसम्मेलनस्य आयोजनं चतुर्विंशतिः दिनाङ्के अभवत्। संस्कृतक्षेत्रे कार्यं कुर्वत्याः संस्थाः एकस्मिन् मञ्चे एकत्रिताः सम्भूय संस्कृतभाषायाः प्रचारस्य चिन्तनं कुर्वन्ति इति संस्कृतक्षेत्रस्य कृते गौरवस्य विषयः प्रेरणाप्रदः च अवसरः। सम्मेलनस्य शुभारम्भः शोभायात्रायाः अभवत्। शोभायात्रायां विविधसंस्थानां कर्मचारिणः छात्राः नगरजनाः च भागं अवह..

  • Post By : Gujrat
  • 21-10-2018
Preview

संस्कृतभारत्या: प्राध्यापककार्यकर्तॄणां गोष..

19 नवम्बर 2017 दिनाङ्के रविवासरे प्रात: 9 त: सायं 5 वादनपर्यन्तं संस्कृतभारत्या: प्राध्यापककार्यकर्तॄणां गोष्ठी प्रान्तकार्यालये भविष्यति| एतस्मिन् मेलने सङ्घटनं महाविद्यालयेषु संस्कृत-कार्य-वर्धनं इत्यादि विषयाणां चर्चा भविष्यति|..

  • Post By : Gujrat
  • 21-10-2018
Preview

एकलव्य-संस्कृत-अकादमीद्वारा भविष्यति संस्कृत..

प्रतिवर्षम् इव एतस्मिन् वर्षेऽपि अहमदाबादनगरस्थया एकलव्य-संस्कृत-अकादम्या गरबानृत्यस्य कार्यक्रम: आयोजित: अस्ति| गरबा इति मातु: जगदम्बिकाया: स्तोत्रै: आराधना | प्रायश: गरबा-स्तोत्राणि गुजराती भाषायाम् एव प्राप्यन्ते परन्तु एकलव्य-संस्कृत-अकादमी-द्वारा संस्कृत-गरबा-गीतानां सङ्कलनं कृत्वा तानि गरबा-गीतानि गेयबद्धानि कृतानि सन्ति| एष: अद्भूत: प्रयोग: संस्कृतरसिकेषु आकर्षणं जनयन् अस्ति| संस्कृतभाषाया: प्रचाराय प्रसाराय च आयोजित: अयं क..

  • Post By : Gujrat
  • 21-10-2018
Preview

संस्कृत-प्रशिक्षण-कार्यशाला..

कर्णावती-महानगरे अस्य मासस्य पञ्चमदिनाङ्कत: सप्तदिनाङ्कपर्यन्तं जिल्ला-पञ्चायत-शिक्षण-समिते: शिक्षकाणां कृते कार्यशालाया: आयोजनं कृतमस्ति| एतस्यां कार्यशालायां कक्ष्यायां प्रत्यक्षपद्धत्या कथं पाथनीयंम् इति विषये चर्चा भविष्यति |..

  • Post By : Gujrat
  • 21-10-2018
Preview

कर्णावतीनगरे एकादशस्थानेषु सम्भाषणशिबिराभिय..

गुजराते अहमदावादनगरे जुलाईमासस्य 21 दिनाङ्कतः 30 पर्यन्तं अहमदावादनगरे 11 स्थानेषु सामाजिक-संभाषणशिबिराभियानं अभवत् । एतस्मिन् शिबिराभियाने भिन्नभिन्नक्षेत्रेषु कार्यं कुर्वन्तः 240 सामाजिकजनाः उत्साहेन भागं गृहितवन्तः । संभाषणशिबिराणां समापनं शिबिरस्थानेषु एव अभवत् । समापनकार्यक्रमे लघुनाटकं अनुभवकथनं लघुसंभाषणं इत्यादयः कार्यक्रमाः जाताः ।..

  • Post By : Gujrat
  • 21-10-2018
Preview

गुजरातविश्वविद्यालये सम्भाषणशिबिरम्..

गुजरातविश्वविद्यालये संस्कृतभारत्याः सहयोगेन जुलाईमासस्य 21 दिनाङ्कतः 30 दिनाङ्कपर्यन्तं संभाषणशिबिरस्य आयोजनं अभवत् । गुजरातविश्वविद्यालयस्य संस्कृतविभागाध्यक्षः प्रो. कमलेशचोक्सी महोदयः शिबिरस्य उद्घाटनकार्यक्रमे भागं गृहीत्वा शुभाशंसनं कृतवान् । समारोपकार्यक्रमे डा.किरणसिंह राजपुतमहोदयः मुख्यातिथिः आसीत् । कार्यक्रमे मुख्यभाषणं प्रो.कमलेशचोक्सी महोदयः कृतवान् । कृतज्ञताज्ञापनं डॉ. हेतल पंडया कृतवती । अस्मिन् शिबिरे पञ्च..

  • Post By : Gujrat
  • 21-10-2018
Preview

गुजरात