Top
Samskrita Bharati - Uttarakhand
संस्कृतभारती - उत्तराखण्ड
Latest Media & News
Preview Media & News

आवासीय-प्रबोधनवर्ग: 02 जनवरीतः 08 जनवरी 2025 पर्यन्तम्।
आवासीय-प्रबोधनवर्ग: ।
(7 दिन में संस्कृत भाषा सीखने का सुनहरा अवसर)
अर्हता - दशमीकक्षाया: परीक्षा लिखिता स्यात् |ततः ऊपरी कक्षायाम् अध्ययनरता: छात्रा: संस्कृतानुरागिणश्च कर्तुं शक्नुवन्ति|
(दशवी कक्षा से ऊपर के छात्र ,डाक्टर ,वकील ,इंजीनियर ,किसान, उद्योगी ,सामाजिक ,संस्कृत भाषा सीखने के जिज्ञासु इत्यादि सभी प्रतिभाग कर सकते हैं)
*बालिकाओं व महिलाओं के लिए पृथक आवास की व्यवस्था है।
दिनाङ्क: 02 जनवरीतः 08 जनवरी 2025 पर्यन्तम्।
स्थानम् -खत्री-सभा-भवनम् ,रामनगरम् ,नैनीतालम् ,उत्तराखण्ड:
वर्गशुल्कम् - 500 /
शीघ्रतिशीघ्रं पञ्जीकरणं कुर्वन्तु।
गूगल-फार्म अध: दत्तमस्ति।👇🏻
https://forms.gle/pc9mtmzwVQMe3nFW6
वन्दे संस्कृतमातरम्।.


  • Post By : Uttarakhand
  • |
  • 24-12-2024
  • |