
शिमला-रामपुरविभागयो संस्कृतसम्भाषणवर्गस्य समापनकार्यक्रम २८-०९-२०२०
संस्कृतभारती-हिमाचलप्रदेशद्वारा देवभूमौ हिमाचले देवभाषां जनभाषां कर्तुं समाजस्य विविधक्षेत्रे कार्यं कुर्वतां संस्कृतानुरागिणां कृते संस्कृतसम्भाषणाभ्यासाय दशदिवसीयानां संस्कृतसम्भाषणवर्गाणाम् आयोजनं कृतम्। तत्र शिमला-सोलनविभागयो वर्गस्य विस्तृतं विवरणम् अधस्तात् प्रस्तूयते।
सम्भाषणवर्गवर्गः - 2 (शिमला-सोलनविभागयो वर्गः)
वर्गार्थिसंख्या - 16
शिक्षकः - डा. गिरिराजगौतमः (विभाग-सहसंयोजकः कांगडा)
सहशिक्षकौ - - श्री लवीशकुमारः सुश्री मोनिका
अवधानकर्तारः - (4) कमलनयनशर्मा लोकपालशर्मा विकासशर्मा श्रीकमलकान्तगौतमः
उद्घाटनसत्रम् – (19-9-2020 सायं 7.00)
मुख्यातिथिः – डा. चांदकिशोरः (उपाध्यक्षः संस्कृतभारती हिमाचलप्रदेशः)
(प्राचार्यः जिला-शिक्षा-प्रशिक्षण-संस्थानम् कुल्लुः)
समापनसत्रम् –
मुख्यातिथिः - डा. राजेन्द्रभट्टः (विधिसचिवः) हिमाचलसर्वकारः हिमाचलप्रदेशः
मुख्यवक्ता - श्री जयप्रकाशगौतमः (क्षेत्रसङ्घटनमन्त्री उत्तरक्षेत्रम् संस्कृतभारती)
अध्यक्षः - प्रो. लक्ष्मीनिवासपाण्डेयः (अध्यक्षः संस्कृतभारती हिमाचलप्रदेशः)
वर्गवृत्तनिवेदनम् - श्री गिरिराजगौतमः (विभाग-सहसंयोजकः वर्गसञ्चालकश्च)
सान्निध्यम् - श्री नरेन्द्रकुमारः (प्रान्तसङ्घटनमन्त्री संस्कृतभारती हि.प्र.)
समापनसत्रे संख्या - 42.
- Post By : Himachal Pradesh
- |
- 06-10-2020
- |