Top
Samskrita Bharati - Himachal Pradesh
संस्कृतभारती - हिमाचलप्रदेश:
Latest Media & News
Preview Media & News

शिमला-रामपुरविभागयो संस्कृतसम्भाषणवर्गस्य समापनकार्यक्रम २८-०९-२०२०
संस्कृतभारती-हिमाचलप्रदेशद्वारा देवभूमौ हिमाचले देवभाषां जनभाषां कर्तुं समाजस्य विविधक्षेत्रे कार्यं कुर्वतां संस्कृतानुरागिणां कृते संस्कृतसम्भाषणाभ्यासाय दशदिवसीयानां संस्कृतसम्भाषणवर्गाणाम् आयोजनं कृतम्। तत्र शिमला-सोलनविभागयो वर्गस्य विस्तृतं विवरणम् अधस्तात् प्रस्तूयते।
 सम्भाषणवर्गवर्गः - 2 (शिमला-सोलनविभागयो वर्गः)
 वर्गार्थिसंख्या - 16
 शिक्षकः - डा. गिरिराजगौतमः (विभाग-सहसंयोजकः कांगडा)
 सहशिक्षकौ - - श्री लवीशकुमारः सुश्री मोनिका
 अवधानकर्तारः - (4) कमलनयनशर्मा लोकपालशर्मा विकासशर्मा श्रीकमलकान्तगौतमः
 उद्घाटनसत्रम् – (19-9-2020 सायं 7.00)
 मुख्यातिथिः – डा. चांदकिशोरः (उपाध्यक्षः संस्कृतभारती हिमाचलप्रदेशः)
(प्राचार्यः जिला-शिक्षा-प्रशिक्षण-संस्थानम् कुल्लुः)
 समापनसत्रम् –
 मुख्यातिथिः - डा. राजेन्द्रभट्टः (विधिसचिवः) हिमाचलसर्वकारः हिमाचलप्रदेशः
 मुख्यवक्ता - श्री जयप्रकाशगौतमः (क्षेत्रसङ्घटनमन्त्री उत्तरक्षेत्रम् संस्कृतभारती)
 अध्यक्षः - प्रो. लक्ष्मीनिवासपाण्डेयः (अध्यक्षः संस्कृतभारती हिमाचलप्रदेशः)
 वर्गवृत्तनिवेदनम् - श्री गिरिराजगौतमः (विभाग-सहसंयोजकः वर्गसञ्चालकश्च)
 सान्निध्यम् - श्री नरेन्द्रकुमारः (प्रान्तसङ्घटनमन्त्री संस्कृतभारती हि.प्र.)
 समापनसत्रे संख्या - 42.


  • Post By : Himachal Pradesh
  • |
  • 06-10-2020
  • |