
“विद्यालयीयकार्यम्” अस्य आयामस्य द्विदिवसीय-अभ्यासवर्गस्य समापनम्
संस्कृतभारती-हिमाचलप्रदेशस्य “विद्यालयीयकार्यम्”आयामस्य सद्यस्कमाध्यमेन आयोजितस्य द्विदिवसीय-अभ्यासवर्गस्य विवरणम्
अयं वर्गः २९-०५-२०२१ तः ३०-०५-२०२१ पर्यन्तम् आसीत् अभ्यासवर्गस्य अवधिः – अपराह्णे २ ०० तः ४ ०० वादनपर्यन्तम् अत्र हिमाचलप्रान्तस्य प्रायेण उपपञ्चत्रिंशत् प्रतिभागिनः भागम् अगृह्णन् । अभ्यासवर्गे प्रतिदिनं सत्रद्वयम् आहत्य दिनद्वये चत्वारि सत्राणि निर्धारितानि आसन्।
२९-०५-२०२१ प्रथमदिवसे प्रथमसत्रम् ‘आयामपरिचयः’ इति विषयाधारितं प्रान्त-आयाम-प्रमुखः द्वितीयसत्रं ‘दायित्वबोधः कार्यस्पष्टता च’ इति विषयाधारितं प्रान्तमन्त्री च स्वीकृतवन्तौ । ३०-०५-२०२१ द्वितीयदिवसे प्रथमसत्रम् ‘चर्चासत्रं कार्ययोजना च’ इति विषयाधारितं प्रान्त-आयाम-सहप्रमुखः द्वितीयसत्रं ‘पाथेयम्’ इति विषयाधारितं श्रीमान् कौशलकिशोरः (उत्तरक्षेत्रशिक्षणप्रमुखः) च स्वीकृतवन्तौ ।
विद्यालयीयकार्यम् इति आयामस्य कार्यं प्रान्तस्तरे इतोऽपि संवर्धितं स्यात् एतदुद्दिश्य एव अयम् अभ्यासवर्गः आयोजितः आसीत् ।
अभ्यासवर्ग-संयोजकौ
❋ डा.सत्यदेवः (प्रान्तविद्यालयीयकार्यप्रमुखः)
❋ डा.गिरिराजः (प्रान्तविद्यालयीयकार्यसहप्रमुखः)
अभ्यासवर्गस्य उद्देश्यानि
प्रान्तस्तरे आयामस्य कार्यसंवर्धनम्
कार्यकर्तॄणां सक्रियतासम्पादनम्
जनपदस्तरे उत्तरदायित्वनिर्धारणम्
भावियोजनासम्पादनम्
प्रान्तस्तरे संस्कृतशिक्षकाणां सम्पर्कसंकलनम्
संकलितसम्पर्काधारेण आयामस्य कार्यविस्तारणम्प्रक्रिया
प्रान्तस्तरे प्रवर्तमानस्य आयामकार्यस्य उद्देश्यानां स्वरूपस्य च स्पष्टता
निर्धारितानाम् आयामस्य उद्देश्यानां सम्पूर्त्यै कार्यकर्तृणां दायित्वबोधः कार्यस्पष्टता च
कार्यस्पष्टतायाः दायित्वस्पष्टतायाः च आकलनाय चर्चासत्रं कार्ययोजनासन्दर्भः च
निर्धारितकार्ययोजनायाः यशस्वितायै प्रोत्साहनत्वेन पाथेयम्
प्रथमदिवसस्य सत्रविवरणम्
❋ उपस्थितिः ३४
❋ वर्गभूमिका – डा.गिरिराजः (प्रान्तविद्यालयीयकार्यसहप्रमुखः)
❋ आयामपरिचयः – डा.सत्यदेवः (प्रान्तविद्यालयीयकार्यप्रमुखः)
❋ दायित्वबोधः कार्यस्पष्टता च – श्री सञ्जीवपाठकः (प्रान्तमन्त्री)
❋ सञ्चालकः – डा.प्रेमप्रकाशः (विद्यालयीयकार्यप्रान्तसदस्यः)
द्वितीयदिवसस्य सत्रविवरणम्
❋ उपस्थितिः २८
❋ चर्चासत्रं कार्ययोजना च – डा.गिरिराजः(प्रान्तविद्यालयीयकार्यसहप्रमुखः)+श्रीनरेन्द्रकुमारः (प्रान्तसंघटनमन्त्री)
❋ पाथेयम् – श्रीमान् कौशलकिशोरः (उत्तरक्षेत्रशिक्षणप्रमुखः)
❋ आशीर्वचांसि – श्रीमान् प्रो.लक्ष्मीनिवासपाण्डेयः (प्रान्ताध्यक्षः)
❋ धन्यवादसमर्पणम् – डा.सत्यदेवः (विद्यालयीयकार्यप्रान्तप्रमुखः)
❋ सञ्चालिका – सुश्री योगिन्द्राठाकुरः (विद्यालयीयकार्यप्रान्तसदस्या)
निर्णयाः
विद्यालयशिक्षकसूची (संस्कृतभारतीदायित्ववन्तः+कार्यकर्तारः+शिक्षकाः सन्ति)
04 जूनपर्यन्तं सम्पर्कसूच्याः सज्जीकरणम्
प्रशिक्षणवर्गायोजनम्
प्रशिक्षणवर्गस्य अवधिः – 06 जूनतः 10 जून् 2021 पर्यन्तम्
प्रशिक्षणवर्गस्य समयः – सायं 4 00 तः 6 00 वादनं यावत्
11-12 तः विद्यालये वर्गारम्भः सम्भावनीयः
भाविनि काले
विद्यालयेषु संस्कृतमयवातावरणस्य आनयनम्
संस्कृतं संस्कृतेन एव इत्यर्थं शिक्षकाणां सम्पर्कसंकलनम्
संकलितस्य सम्पर्कस्य आधारेण प्रशिक्षणकार्यक्रमाणाम् आयोजनम्
प्रशिक्षणकार्यक्रमान् आधारीकृत्य जनपदस्तरकार्यस्य व्यवस्थीकरणम्
हिमाचलप्रदेशे विद्यालयीयकार्ये उत्कृष्टतासम्पादनम्
प्रवर्तितस्य अभ्यासवर्गस्य आधारेण अग्रिमस्तरकार्यक्रमाणाम् आयोजनम्
प्रतिवेदकः
डा.सत्यदेवः
(विद्यालयीयकार्यप्रान्तप्रमुखः).
- Post By : Himachal Pradesh
- |
- 15-06-2021
- |