" सत्कथामन्दाकिनी" इति आवल्या प्रसारणं प्रतिदिनम्
#सत्काथामंदाकिनी
अस्माकं प्रान्तेन प्रतिदिनं रात्रौ अष्टवादने सत्कथामन्दाकिनी इति एक अन्यतम प्रकल्प संचाल्यामान वर्तते | तस्मिन् प्रकल्पे एकस्याः अन्यतम-कथाया प्रसारम् क्रियते | एतावत् पर्यन्तम् आदित पंचदशकथा प्रसारिता | कथाकारेषु सर्वप्रथमं संस्कृत-भारत्या पश्चिमोत्तरक्षेत्रस्य संयोजक डॉ. तगसिंह अस्य प्रकल्पस्य अद्वितियं द्वितीयम् इति कथया उद्घाटनमकरोत् | तदोत्तरं क्षेत्रीयसंगठनमन्त्री श्रीमानहुलासचन्द महर्षि-अगस्तस्य कथामुक्तवान् | एवं प्रकारेण विशिष्टा विद्वांश रोचक-कथा अश्रावयन् | तेषु प्रो० वाई. एस. रमेशवर्य डॉ० उमेशनेपालमहोदय डॉ० रघुवीरशर्ममहोदय प्रो० रामकुमारशर्ममहोदय आदय आसन्| तस्मिन्नेव क्रमे अद्य (१६/०५/२०) पुन एकवारं मेवाड-वीरधराया अन्यतम-वररत्नस्य कथां कथयितुमागच्छति राजस्थानस्य सुप्रसिद्ध संस्कृतनाटककार श्रीदीपकभारद्वाजः|.
- Post By : Jaipur
- |
- 16-05-2020
- |